𝐏𝐎𝐒𝐓 𝐓𝐇𝐈𝐑𝐓𝐘 𝐍𝐈𝐍𝐄 𝟏𝟑/𝟎𝟗/𝟐𝟓 Bhagavat Gita 2:33-38

Bhagavad Gita: Chapter 2, Verse 33
अथ चेतत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि |
तत: स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि || 33||

atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasi
tataḥ sva-dharmaṁ kīrtiṁ cha hitvā pāpam avāpsyasi

If, however, you refuse to fight this righteous war, abandoning your social duty and reputation, you will certainly incur sin.

Bhagavad Gita: Chapter 2, Verse 34
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् |
सम्भावितस्य चाकीर्ति र्मरणादतिरिच्यते || 34||

akīrtiṁ chāpi bhūtāni kathayiṣhyanti te ’vyayām
sambhāvitasya chākīrtir maraṇād atirichyate

People will speak of you as a coward and a deserter. For a respectable person, infamy is worse than death.

Bhagavad Gita: Chapter 2, Verse 35
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथा: |
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् || 35||

bhayād raṇād uparataṁ mansyante tvāṁ mahā-rathāḥ
yeṣhāṁ cha tvaṁ bahu-mato bhūtvā yāsyasi lāghavam

The great generals who hold you in high esteem will think that you fled from the battlefield out of fear, and thus will lose their respect for you.

Bhagavad Gita: Chapter 2, Verse 36
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिता: |
निन्दन्तस्तव सामर्थ्यं ततो दु:खतरं नु किम् || 36||

avāchya-vādānśh cha bahūn vadiṣhyanti tavāhitāḥ
nindantastava sāmarthyaṁ tato duḥkhataraṁ nu kim

Your enemies will defame and humiliate you with unkind words, disparaging your might. Alas, what could be more painful than that?


Bhagavad Gita: Chapter 2, Verse 37
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् |
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय: || 37||

hato vā prāpsyasi swargaṁ jitvā vā bhokṣhyase mahīm
tasmād uttiṣhṭha kaunteya yuddhāya kṛita-niśhchayaḥ

If you fight, you will either be slain on the battlefield and go to the celestial abodes, or you will gain victory and enjoy the kingdom on earth. Therefore arise with determination, O son of Kunti, and be prepared to fight.

Bhagavad Gita: Chapter 2, Verse 38
सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ |
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि || 38||

sukha-duḥkhe same kṛitvā lābhālābhau jayājayau
tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi

Fight for the sake of duty, treating alike happiness and distress, loss and gain, victory and defeat. Fulfilling your responsibility in this way, you will never incur sin.